A 423-8 Raṇahastiśāstra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 423/8
Title: Raṇahastiśāstra
Dimensions: 32.5 x 10.3 cm x 88 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/276
Remarks:
Reel No. A 423-8 Inventory No. 57517
Title Raṇahastiśāstra
Remarks An alternative title is Rājavijaya
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 37.5 x 10.3 cm
Folios 88
Lines per Folio 8
Foliation figures inthe middle right-hand margin of the verso
Scribe Siddhinārāyaṇa
Place of Copying SAM (NS) 822
Place of Deposit NAK
Accession No. 1/276
Manuscript Features
On the exp. 2 is written Rājavijaya and contains the Stamps of Bir Library and Chandrashumshera
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāyai ||
śrīśarasvatyai (!) namaḥ
śrīgurucaraṇakamarebhyo (!) nama (!) || ||
varadapāśaradāṃkuśavisphu‥ ///
‥ ‥///umāsya sarauruhabhāskaraḥ (!) ||
diśa(2)tu naḥ śriyam †amburadāśanaḥ†
śaśikalāṃkitamaulinimānanaḥ (!) || 1 ||
yat pādapaṃkajayugapraṇatiprasādāt
sadyas tiraskṛta bṛhaspativāgvilāsaḥ |
mūkānate pi (3) caturādhika saṃti vācāṃ
vade (!) girīśadayitāṃ jagadambi (!) tām || 2 || (fol. 1v1–3)
End
graṃtha śaśāṃkaśeṣa ca, (!)
caraṇāṃbhojavarapraśā(4)dena |
sarjjanacittacamatkṛtika (!) eṣa khyātim āpītu || 7 ||
viprā svadharmaniratā mudam āvahaṃtu
bhūpā bhavantu nijakarmma(5)ṇa sānurāgaḥ ||
yā candra ⟪kaira⟫ tigmakalam aṃbudhimekhalāyāṃ
khyāti (!) prayātu raṇahastigirāvibaṃdhaḥ || 8 || (fol. 88v3–5)
Colophon
|| iti (6) śrīraṇahastiśāstre saptamodhyāyaḥ samāptaṃ (!) || 7 || ❁ ||
netrajugmavasūcābdau, (!) āṣāḍhe śuklasaptamī |
hasterkkadina(7)saṃyukta siddhinārāyaṇe smṛtā ||
śubham astu sarvvadā kalyānam (!) astu || || ❁ || || || || śubha ||
(8) yādṛśaṃ…
na dīyate || śubha || || || || (fol. 88v5–8)
Microfilm Details
Reel No. A 423/8
Date of Filming 09-08-1972
Exposures 95
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exp. 3
Catalogued by JU/MS
Date 22-05-2006
Bibliography